मराठीसाठी वेळ काढा

मराठीसाठी वेळ काढा

मराठीत टंकनासाठी इन्स्क्रिप्ट की-बोर्ड शिका -- तो शाळेतल्या पहिलीच्या पहिल्या धड्याइतकाच (म्हणजे अआइई, कखगघचछजझ....या पद्धतीचा ) सोपा आहे. मग तुमच्या घरी कामाला येणारे, शाळेत आठवीच्या पुढे न जाउ शकलेले सर्व, इंग्लिशशिवायच तुमच्याकडून पाच मिनिटांत संगणक-टंकन शिकतील. त्यांचे आशिर्वाद मिळवा.

शनिवार, 12 दिसंबर 2020

गणित पाठ १० ---- १ से ३० तक संख्याओंके रूप

 

संस्कृत पाठशाला कक्षा १

गणित पाठ १०

१ से ३० तक संख्याओंके रूप 

(https://www.allexamgurublog.com/2017/11/sanskrit-counting से)

पुल्लिङ्ग स्त्रीलिङ्ग नपुंसकलिङ्ग

पहला प्रथम: प्रथमा प्रथमम्

दूसरा द्वितीय: द्वितीया द्वितीयम्

तीसरा तृतीय: तृतीया तृतीयम्

चौथा चतुर्थ: चतुर्थी चतुर्थम्

पाँचवाँ पञ्चम: पञ्चमी पञ्चम्

छठा षष्ठ: षष्ठी षष्ठम्

सातवाँ सप्तम: सप्तमी सप्तमम्

आठवाँ अष्टम: अष्टमी अष्टमम्

नौवाँ नवम: नवमी नवमम्

दसवाँ दशम: दशमी दशमम्

ग्यारहवाँ एकादश: एकादशी एकादशम्

बारहवाँ द्वादश: द्वादशी द्वादशम्

तेरहवाँ) त्रयोदश: त्रयोदशी त्रयोदशम्

चौदहवाँ) चतुर्दश: चतुर्दशी चतुर्दशम्

पन्द्रहवाँ पञ्चदश: पञ्चदशी पञ्चदशम्

सोलहवाँ षोडश: षोडशी षोडशम्

सतरहवाँ) सप्तदश: सप्तदशी सप्तदशम्

अठारहवाँ अष्टादश: अष्टादशी अष्टादशम्

उन्नीसवाँ एकोनविंश: एकोनविंशी एकोनविंशम्

बीसवाँ विंश: विंशी विंशम्

इक्कीसवाँ एकविंश: एकविंशी एकविंशम्

बाईसवाँ द्वाविंश: द्वाविंशी द्वाविंशम्

तेईसवाँ त्रयोविंश: त्रयोविंशी त्रयोविंशम्

चौबीसवाँ चतुर्विंश: चतुर्विंशी चतुर्विंशम्

पञ्चीसवाँ पञ्चविंश: पञ्चविंशी पञ्चविंशम्

छब्बीसवाँ षड् विंश: षड्विंशी षड्विंशम्

सत्ताईसवाँ सप्तविंश: सप्तविंशी सप्तविशंम्

अट्टाईसवाँ अष्टाविंश: अष्टाविंशी अष्टाविंशम्

उन्तीसवाँ एकोनत्रिश: एकोनत्रिंशी एकोनत्रिंशम्

तीसवाँ त्रिंश: त्रिंशी त्रिंशम्

गणित पाठ ९ शून्यतः चत्वारि पर्यंतम् लिंगभेदाः

 

संस्कृत पाठशाला कक्षा

गणित पाठ ९ शून्यतः चत्वारि पर्यंतम् लिंगभेदाः


पुल्लिंग स्त्रीलिंग नपुंसकलिंग

शून्यः (अंकः) शून्या (मति) शून्यं (फलं)

- एकः (बालकः) एका (बालिका) एकम् (पत्रं)

- द्वौ (बालकौ) द्वे (बालिके) द्वे (फले)

- त्रयः (बालकाः) तिस्रः (बालिकाः) त्रीणि (पुष्पाणि)

- चत्वार: (वेदाः) चतस्र: ( वृत्तयः) चत्वारि (वाक्पदानि)

() चारके बाद सभी संख्याएँ सभी लिंगोंमें एकसमान रूपमें होती हैं।

गणित पाठ ८ सरलानि अंकानि एकसप्ततिः तः शतं पर्यंतम्

 

संस्कृत पाठशाला कक्षा

गणित पाठ

------------------------------

सरलानि अंकानि

एकसप्ततिः तः शतं पर्यंतम्


७१ एकसप्ततिः ८१ एकाशीतिः ९१ एकनवतिः

७२ द्विसप्ततिः ८२ द्वशीतिः ९२ द्विनवतिः

७३ त्रिसप्ततिः ८३ त्र्यशीतिः ९३ त्रिनवतिः

७४ चतुस्सप्ततिः ८४ चतुस्शीतिः ९४ चतुर्नवतिः

७५ पञ्चसप्ततिः ८५ पञ्चाशीतिः ९५ पञ्चनवतिः

७६ षट्सप्ततिः ८६ षडशीतिः ९६ षण्णवतिः

७७ सप्तसप्ततिः ८७ सप्ताशीतिः ९७ सप्तनवतिः

७८ अष्टसप्ततिः ८८ अष्टाशीतिः ९८ अष्टनवतिः

७९ एकोनाशीतिः ८९ एकोननवतिः ९९ नवनवतिः

८० अशीतिः ९० नवतिः १०० शतम्

गणित पाठ ७ सरलानि अंकानि एकचत्वारिंशत्तः सप्ततिः पर्यंतम्

 

संस्कृत पाठशाला कक्षा १

गणित पाठ

------------------------------

सरलानि अंकानि

एकचत्वारिंशत्तः सप्ततिः पर्यंतम्


४१ एकचत्वारिंशत् ५१ एकपञ्चाशत् ६१ एकषष्टिः

४२ द्विचत्वारिंशत् ५२ द्विपञ्चाशत् ६२ द्विषष्टिः

४३ त्रिचत्वारिंशत् ५३ त्रिपञ्चाशत् ६३ त्रिषष्टिः

४४ चतुश्चत्वारिंशत् ५४ चतुःपञ्चाशत् ६४ चतुश्षष्टिः

४५ पञ्चचत्वारिंशत् ५५ पञ्चपञ्चाशत् ६५ पञ्चषष्टिः

४६ षट्चत्वारिंशत् ५६ षट्पञ्चाशत् ६६ षट्षष्टिः

४७ सप्तचत्वारिंशत् ५७ सप्तपञ्चाशत् ६७ सप्तषष्टिः

४८ अष्टचत्वारिंशत् ५८ अष्टपञ्चाशत् ६८ अष्टषष्टिः

४९ एकोनपञ्चाशत् ५९ एकोनषष्टिः ६९ एकोनसप्ततिः

५० पञ्चाशत् ६० षष्टिः ७० सप्ततिः

गणित पाठ ६ सरलानि अंकानि संख्यागणना एकविंशतिः तः चत्वारिंशत् पर्यंतम्

 

संस्कृत पाठशाला कक्षा

गणित पाठसरलानि अंकानि

संख्यागणना एकविंशतिः तः चत्वारिंशत् पर्यंतम्

१ – एकविंशतिः ३१ -- एकत्रिंशत्

- द्वाविंशतिः ३२ -- द्वात्रिंशत्

३ – त्रयोविंशतिः ३३ -- त्रयस्त्रिंशत्

४ – चतुर्विंशतिः ३४ -- चतुस्त्रिंशत्

५ – पञ्चविंशतिः ३५ -- पञ्चत्रिंशत्

६ – षड्विंशतिः ३६ – षट्त्रिंशत्

७ – सप्तविंशतिः ३७ -- सप्तत्रिंशत्

८ – अष्टविंशतिः ३८ -- अष्टात्रिंशत्

- त्रिंशत् ३९ -- उनचत्वारिंशत्

- त्रिंशत् ४० -- चत्वारिंशत्

(अंकगणनाके लिये नपुंसक लिंगका प्रयोग होता है)

(के लिये नवविंशतिः या ऊनत्रिंशत् का प्रयोग भी कर सकते हैं।

इसी प्रकार ३९ के लिये नवत्रिंशत् या ऊनचत्वारिंशत् का प्रयोग कर सकते हैं।)










पाठ ५ तिथिगणना

 

संस्कृत पाठशाला कक्षा

पाठ

तिथिगणना


प्रतिपदा

द्वितीया

तृतीया

चतुर्थी

पञ्चमी

षष्ठि

सप्तमी

अष्टमी

नवमी

दशमी

एकादशी

द्वादशी

त्रयोदशी

चतुर्दशी

पौर्णिमा वा अमावस्या

गणित पाठ ४ समय: अभ्यास:

 

संस्कृत पाठशाला कक्षा

गणित पाठ

समय: अभ्यास:


एकवादनम् , द्विवादनम् , त्रिवादनम् ,

चतुर्वादनम् , पञ्चवादनम् , षड्वादनम् ,

सप्तवादनम् , अष्टवादनम् , नववादनम् ,

दशवादनम् , एकादशवादनम् , द्वादशवादनम्