मराठीसाठी वेळ काढा

मराठीसाठी वेळ काढा

मराठीत टंकनासाठी इन्स्क्रिप्ट की-बोर्ड शिका -- तो शाळेतल्या पहिलीच्या पहिल्या धड्याइतकाच (म्हणजे अआइई, कखगघचछजझ....या पद्धतीचा ) सोपा आहे. मग तुमच्या घरी कामाला येणारे, शाळेत आठवीच्या पुढे न जाउ शकलेले सर्व, इंग्लिशशिवायच तुमच्याकडून पाच मिनिटांत संगणक-टंकन शिकतील. त्यांचे आशिर्वाद मिळवा.

शनिवार, 12 दिसंबर 2020

गणित पाठ ७ सरलानि अंकानि एकचत्वारिंशत्तः सप्ततिः पर्यंतम्

 

संस्कृत पाठशाला कक्षा १

गणित पाठ

------------------------------

सरलानि अंकानि

एकचत्वारिंशत्तः सप्ततिः पर्यंतम्


४१ एकचत्वारिंशत् ५१ एकपञ्चाशत् ६१ एकषष्टिः

४२ द्विचत्वारिंशत् ५२ द्विपञ्चाशत् ६२ द्विषष्टिः

४३ त्रिचत्वारिंशत् ५३ त्रिपञ्चाशत् ६३ त्रिषष्टिः

४४ चतुश्चत्वारिंशत् ५४ चतुःपञ्चाशत् ६४ चतुश्षष्टिः

४५ पञ्चचत्वारिंशत् ५५ पञ्चपञ्चाशत् ६५ पञ्चषष्टिः

४६ षट्चत्वारिंशत् ५६ षट्पञ्चाशत् ६६ षट्षष्टिः

४७ सप्तचत्वारिंशत् ५७ सप्तपञ्चाशत् ६७ सप्तषष्टिः

४८ अष्टचत्वारिंशत् ५८ अष्टपञ्चाशत् ६८ अष्टषष्टिः

४९ एकोनपञ्चाशत् ५९ एकोनषष्टिः ६९ एकोनसप्ततिः

५० पञ्चाशत् ६० षष्टिः ७० सप्ततिः

कोई टिप्पणी नहीं: