मराठीसाठी वेळ काढा

मराठीसाठी वेळ काढा

मराठीत टंकनासाठी इन्स्क्रिप्ट की-बोर्ड शिका -- तो शाळेतल्या पहिलीच्या पहिल्या धड्याइतकाच (म्हणजे अआइई, कखगघचछजझ....या पद्धतीचा ) सोपा आहे. मग तुमच्या घरी कामाला येणारे, शाळेत आठवीच्या पुढे न जाउ शकलेले सर्व, इंग्लिशशिवायच तुमच्याकडून पाच मिनिटांत संगणक-टंकन शिकतील. त्यांचे आशिर्वाद मिळवा.

शनिवार, 12 दिसंबर 2020

गणित पाठ ६ सरलानि अंकानि संख्यागणना एकविंशतिः तः चत्वारिंशत् पर्यंतम्

 

संस्कृत पाठशाला कक्षा

गणित पाठसरलानि अंकानि

संख्यागणना एकविंशतिः तः चत्वारिंशत् पर्यंतम्

१ – एकविंशतिः ३१ -- एकत्रिंशत्

- द्वाविंशतिः ३२ -- द्वात्रिंशत्

३ – त्रयोविंशतिः ३३ -- त्रयस्त्रिंशत्

४ – चतुर्विंशतिः ३४ -- चतुस्त्रिंशत्

५ – पञ्चविंशतिः ३५ -- पञ्चत्रिंशत्

६ – षड्विंशतिः ३६ – षट्त्रिंशत्

७ – सप्तविंशतिः ३७ -- सप्तत्रिंशत्

८ – अष्टविंशतिः ३८ -- अष्टात्रिंशत्

- त्रिंशत् ३९ -- उनचत्वारिंशत्

- त्रिंशत् ४० -- चत्वारिंशत्

(अंकगणनाके लिये नपुंसक लिंगका प्रयोग होता है)

(के लिये नवविंशतिः या ऊनत्रिंशत् का प्रयोग भी कर सकते हैं।

इसी प्रकार ३९ के लिये नवत्रिंशत् या ऊनचत्वारिंशत् का प्रयोग कर सकते हैं।)










कोई टिप्पणी नहीं: