मराठीसाठी वेळ काढा

मराठीसाठी वेळ काढा

मराठीत टंकनासाठी इन्स्क्रिप्ट की-बोर्ड शिका -- तो शाळेतल्या पहिलीच्या पहिल्या धड्याइतकाच (म्हणजे अआइई, कखगघचछजझ....या पद्धतीचा ) सोपा आहे. मग तुमच्या घरी कामाला येणारे, शाळेत आठवीच्या पुढे न जाउ शकलेले सर्व, इंग्लिशशिवायच तुमच्याकडून पाच मिनिटांत संगणक-टंकन शिकतील. त्यांचे आशिर्वाद मिळवा.

शनिवार, 12 दिसंबर 2020

गणित पाठ ८ सरलानि अंकानि एकसप्ततिः तः शतं पर्यंतम्

 

संस्कृत पाठशाला कक्षा

गणित पाठ

------------------------------

सरलानि अंकानि

एकसप्ततिः तः शतं पर्यंतम्


७१ एकसप्ततिः ८१ एकाशीतिः ९१ एकनवतिः

७२ द्विसप्ततिः ८२ द्वशीतिः ९२ द्विनवतिः

७३ त्रिसप्ततिः ८३ त्र्यशीतिः ९३ त्रिनवतिः

७४ चतुस्सप्ततिः ८४ चतुस्शीतिः ९४ चतुर्नवतिः

७५ पञ्चसप्ततिः ८५ पञ्चाशीतिः ९५ पञ्चनवतिः

७६ षट्सप्ततिः ८६ षडशीतिः ९६ षण्णवतिः

७७ सप्तसप्ततिः ८७ सप्ताशीतिः ९७ सप्तनवतिः

७८ अष्टसप्ततिः ८८ अष्टाशीतिः ९८ अष्टनवतिः

७९ एकोनाशीतिः ८९ एकोननवतिः ९९ नवनवतिः

८० अशीतिः ९० नवतिः १०० शतम्

कोई टिप्पणी नहीं: