मराठीसाठी वेळ काढा

मराठीसाठी वेळ काढा

मराठीत टंकनासाठी इन्स्क्रिप्ट की-बोर्ड शिका -- तो शाळेतल्या पहिलीच्या पहिल्या धड्याइतकाच (म्हणजे अआइई, कखगघचछजझ....या पद्धतीचा ) सोपा आहे. मग तुमच्या घरी कामाला येणारे, शाळेत आठवीच्या पुढे न जाउ शकलेले सर्व, इंग्लिशशिवायच तुमच्याकडून पाच मिनिटांत संगणक-टंकन शिकतील. त्यांचे आशिर्वाद मिळवा.

बुधवार, 9 दिसंबर 2020

आगतम् स्वागतम्अत्र आगम्यताम्

 

आगतम् स्वागतम्

आगतम् स्वागतम् आगच्छतु भवान् ।।

स्वीकरोतु पुष्पाणि हृष्यतु भवान् ।।

आगतम् स्वागतम् आगच्छतु भवान् ।।

मम गिटारं श्रृणोतु हृष्यतु भवान् ।।

आगतम् स्वागतम् आगच्छतु भवान् ।।

मम पुस्तकं पश्यतु हृष्यतु भवान् ।।

आगतम् स्वागतम् आगच्छतु भवान् ।।

मम प्रांगणे क्रीडतु हृष्यतु भवान् ।।

आगतम् स्वागतम् आगच्छतु भवान् ।।

केकमेतत् खादतु हृष्यतु भवान् ।।

अत्र आगम्यताम्

अत्र आगम्यताम् शीघ्रं आगम्यताम् ।।

तत्र उपविश्यताम् झटिति उपविश्यताम् ।।

पुष्पं मे दीयताम् निस्संकोचं गृह्यताम् ।।

पुस्तकं पठ्यताम् नाटकं दृश्यताम् ।।

निर्भयं उच्यताम् विवादः त्यज्यताम् ।।

घण्टिकां वाद्यताम् प्रार्थनां गीयताम् ।।

-- (taken from some book printed from Varanasi)

कोई टिप्पणी नहीं: